Declension table of grasiṣṇu

Deva

MasculineSingularDualPlural
Nominativegrasiṣṇuḥ grasiṣṇū grasiṣṇavaḥ
Vocativegrasiṣṇo grasiṣṇū grasiṣṇavaḥ
Accusativegrasiṣṇum grasiṣṇū grasiṣṇūn
Instrumentalgrasiṣṇunā grasiṣṇubhyām grasiṣṇubhiḥ
Dativegrasiṣṇave grasiṣṇubhyām grasiṣṇubhyaḥ
Ablativegrasiṣṇoḥ grasiṣṇubhyām grasiṣṇubhyaḥ
Genitivegrasiṣṇoḥ grasiṣṇvoḥ grasiṣṇūnām
Locativegrasiṣṇau grasiṣṇvoḥ grasiṣṇuṣu

Compound grasiṣṇu -

Adverb -grasiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria