Declension table of ?granthitavat

Deva

MasculineSingularDualPlural
Nominativegranthitavān granthitavantau granthitavantaḥ
Vocativegranthitavan granthitavantau granthitavantaḥ
Accusativegranthitavantam granthitavantau granthitavataḥ
Instrumentalgranthitavatā granthitavadbhyām granthitavadbhiḥ
Dativegranthitavate granthitavadbhyām granthitavadbhyaḥ
Ablativegranthitavataḥ granthitavadbhyām granthitavadbhyaḥ
Genitivegranthitavataḥ granthitavatoḥ granthitavatām
Locativegranthitavati granthitavatoḥ granthitavatsu

Compound granthitavat -

Adverb -granthitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria