Declension table of ?granthita

Deva

MasculineSingularDualPlural
Nominativegranthitaḥ granthitau granthitāḥ
Vocativegranthita granthitau granthitāḥ
Accusativegranthitam granthitau granthitān
Instrumentalgranthitena granthitābhyām granthitaiḥ granthitebhiḥ
Dativegranthitāya granthitābhyām granthitebhyaḥ
Ablativegranthitāt granthitābhyām granthitebhyaḥ
Genitivegranthitasya granthitayoḥ granthitānām
Locativegranthite granthitayoḥ granthiteṣu

Compound granthita -

Adverb -granthitam -granthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria