Declension table of granthiparṇaka

Deva

NeuterSingularDualPlural
Nominativegranthiparṇakam granthiparṇake granthiparṇakāni
Vocativegranthiparṇaka granthiparṇake granthiparṇakāni
Accusativegranthiparṇakam granthiparṇake granthiparṇakāni
Instrumentalgranthiparṇakena granthiparṇakābhyām granthiparṇakaiḥ
Dativegranthiparṇakāya granthiparṇakābhyām granthiparṇakebhyaḥ
Ablativegranthiparṇakāt granthiparṇakābhyām granthiparṇakebhyaḥ
Genitivegranthiparṇakasya granthiparṇakayoḥ granthiparṇakānām
Locativegranthiparṇake granthiparṇakayoḥ granthiparṇakeṣu

Compound granthiparṇaka -

Adverb -granthiparṇakam -granthiparṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria