सुबन्तावली ?ग्रन्थिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाग्रन्थिष्यन्ती ग्रन्थिष्यन्त्यौ ग्रन्थिष्यन्त्यः
सम्बोधनम्ग्रन्थिष्यन्ति ग्रन्थिष्यन्त्यौ ग्रन्थिष्यन्त्यः
द्वितीयाग्रन्थिष्यन्तीम् ग्रन्थिष्यन्त्यौ ग्रन्थिष्यन्तीः
तृतीयाग्रन्थिष्यन्त्या ग्रन्थिष्यन्तीभ्याम् ग्रन्थिष्यन्तीभिः
चतुर्थीग्रन्थिष्यन्त्यै ग्रन्थिष्यन्तीभ्याम् ग्रन्थिष्यन्तीभ्यः
पञ्चमीग्रन्थिष्यन्त्याः ग्रन्थिष्यन्तीभ्याम् ग्रन्थिष्यन्तीभ्यः
षष्ठीग्रन्थिष्यन्त्याः ग्रन्थिष्यन्त्योः ग्रन्थिष्यन्तीनाम्
सप्तमीग्रन्थिष्यन्त्याम् ग्रन्थिष्यन्त्योः ग्रन्थिष्यन्तीषु

समास ग्रन्थिष्यन्ति ग्रन्थिष्यन्ती

अव्यय ॰ग्रन्थिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria