सुबन्तावली ?ग्रन्थविस्तार

Roma

पुमान्एकद्विबहु
प्रथमाग्रन्थविस्तारः ग्रन्थविस्तारौ ग्रन्थविस्ताराः
सम्बोधनम्ग्रन्थविस्तार ग्रन्थविस्तारौ ग्रन्थविस्ताराः
द्वितीयाग्रन्थविस्तारम् ग्रन्थविस्तारौ ग्रन्थविस्तारान्
तृतीयाग्रन्थविस्तारेण ग्रन्थविस्ताराभ्याम् ग्रन्थविस्तारैः ग्रन्थविस्तारेभिः
चतुर्थीग्रन्थविस्ताराय ग्रन्थविस्ताराभ्याम् ग्रन्थविस्तारेभ्यः
पञ्चमीग्रन्थविस्तारात् ग्रन्थविस्ताराभ्याम् ग्रन्थविस्तारेभ्यः
षष्ठीग्रन्थविस्तारस्य ग्रन्थविस्तारयोः ग्रन्थविस्ताराणाम्
सप्तमीग्रन्थविस्तारे ग्रन्थविस्तारयोः ग्रन्थविस्तारेषु

समास ग्रन्थविस्तार

अव्यय ॰ग्रन्थविस्तारम् ॰ग्रन्थविस्तारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria