Declension table of granthastha

Deva

MasculineSingularDualPlural
Nominativegranthasthaḥ granthasthau granthasthāḥ
Vocativegranthastha granthasthau granthasthāḥ
Accusativegranthastham granthasthau granthasthān
Instrumentalgranthasthena granthasthābhyām granthasthaiḥ granthasthebhiḥ
Dativegranthasthāya granthasthābhyām granthasthebhyaḥ
Ablativegranthasthāt granthasthābhyām granthasthebhyaḥ
Genitivegranthasthasya granthasthayoḥ granthasthānām
Locativegranthasthe granthasthayoḥ granthastheṣu

Compound granthastha -

Adverb -granthastham -granthasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria