Declension table of granthapraśasti

Deva

FeminineSingularDualPlural
Nominativegranthapraśastiḥ granthapraśastī granthapraśastayaḥ
Vocativegranthapraśaste granthapraśastī granthapraśastayaḥ
Accusativegranthapraśastim granthapraśastī granthapraśastīḥ
Instrumentalgranthapraśastyā granthapraśastibhyām granthapraśastibhiḥ
Dativegranthapraśastyai granthapraśastaye granthapraśastibhyām granthapraśastibhyaḥ
Ablativegranthapraśastyāḥ granthapraśasteḥ granthapraśastibhyām granthapraśastibhyaḥ
Genitivegranthapraśastyāḥ granthapraśasteḥ granthapraśastyoḥ granthapraśastīnām
Locativegranthapraśastyām granthapraśastau granthapraśastyoḥ granthapraśastiṣu

Compound granthapraśasti -

Adverb -granthapraśasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria