Declension table of granthana

Deva

NeuterSingularDualPlural
Nominativegranthanam granthane granthanāni
Vocativegranthana granthane granthanāni
Accusativegranthanam granthane granthanāni
Instrumentalgranthanena granthanābhyām granthanaiḥ
Dativegranthanāya granthanābhyām granthanebhyaḥ
Ablativegranthanāt granthanābhyām granthanebhyaḥ
Genitivegranthanasya granthanayoḥ granthanānām
Locativegranthane granthanayoḥ granthaneṣu

Compound granthana -

Adverb -granthanam -granthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria