Declension table of granthakṛt

Deva

MasculineSingularDualPlural
Nominativegranthakṛt granthakṛtau granthakṛtaḥ
Vocativegranthakṛt granthakṛtau granthakṛtaḥ
Accusativegranthakṛtam granthakṛtau granthakṛtaḥ
Instrumentalgranthakṛtā granthakṛdbhyām granthakṛdbhiḥ
Dativegranthakṛte granthakṛdbhyām granthakṛdbhyaḥ
Ablativegranthakṛtaḥ granthakṛdbhyām granthakṛdbhyaḥ
Genitivegranthakṛtaḥ granthakṛtoḥ granthakṛtām
Locativegranthakṛti granthakṛtoḥ granthakṛtsu

Compound granthakṛt -

Adverb -granthakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria