सुबन्तावली ?ग्रन्थावृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाग्रन्थावृत्तिः ग्रन्थावृत्ती ग्रन्थावृत्तयः
सम्बोधनम्ग्रन्थावृत्ते ग्रन्थावृत्ती ग्रन्थावृत्तयः
द्वितीयाग्रन्थावृत्तिम् ग्रन्थावृत्ती ग्रन्थावृत्तीः
तृतीयाग्रन्थावृत्त्या ग्रन्थावृत्तिभ्याम् ग्रन्थावृत्तिभिः
चतुर्थीग्रन्थावृत्त्यै ग्रन्थावृत्तये ग्रन्थावृत्तिभ्याम् ग्रन्थावृत्तिभ्यः
पञ्चमीग्रन्थावृत्त्याः ग्रन्थावृत्तेः ग्रन्थावृत्तिभ्याम् ग्रन्थावृत्तिभ्यः
षष्ठीग्रन्थावृत्त्याः ग्रन्थावृत्तेः ग्रन्थावृत्त्योः ग्रन्थावृत्तीनाम्
सप्तमीग्रन्थावृत्त्याम् ग्रन्थावृत्तौ ग्रन्थावृत्त्योः ग्रन्थावृत्तिषु

समास ग्रन्थावृत्ति

अव्यय ॰ग्रन्थावृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria