Declension table of graiva

Deva

MasculineSingularDualPlural
Nominativegraivaḥ graivau graivāḥ
Vocativegraiva graivau graivāḥ
Accusativegraivam graivau graivān
Instrumentalgraiveṇa graivābhyām graivaiḥ graivebhiḥ
Dativegraivāya graivābhyām graivebhyaḥ
Ablativegraivāt graivābhyām graivebhyaḥ
Genitivegraivasya graivayoḥ graivāṇām
Locativegraive graivayoḥ graiveṣu

Compound graiva -

Adverb -graivam -graivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria