Declension table of graiṣmaka

Deva

NeuterSingularDualPlural
Nominativegraiṣmakam graiṣmake graiṣmakāṇi
Vocativegraiṣmaka graiṣmake graiṣmakāṇi
Accusativegraiṣmakam graiṣmake graiṣmakāṇi
Instrumentalgraiṣmakeṇa graiṣmakābhyām graiṣmakaiḥ
Dativegraiṣmakāya graiṣmakābhyām graiṣmakebhyaḥ
Ablativegraiṣmakāt graiṣmakābhyām graiṣmakebhyaḥ
Genitivegraiṣmakasya graiṣmakayoḥ graiṣmakāṇām
Locativegraiṣmake graiṣmakayoḥ graiṣmakeṣu

Compound graiṣmaka -

Adverb -graiṣmakam -graiṣmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria