Declension table of ?grahītavya

Deva

NeuterSingularDualPlural
Nominativegrahītavyam grahītavye grahītavyāni
Vocativegrahītavya grahītavye grahītavyāni
Accusativegrahītavyam grahītavye grahītavyāni
Instrumentalgrahītavyena grahītavyābhyām grahītavyaiḥ
Dativegrahītavyāya grahītavyābhyām grahītavyebhyaḥ
Ablativegrahītavyāt grahītavyābhyām grahītavyebhyaḥ
Genitivegrahītavyasya grahītavyayoḥ grahītavyānām
Locativegrahītavye grahītavyayoḥ grahītavyeṣu

Compound grahītavya -

Adverb -grahītavyam -grahītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria