Declension table of grahītṛ

Deva

MasculineSingularDualPlural
Nominativegrahītā grahītārau grahītāraḥ
Vocativegrahītaḥ grahītārau grahītāraḥ
Accusativegrahītāram grahītārau grahītṝn
Instrumentalgrahītrā grahītṛbhyām grahītṛbhiḥ
Dativegrahītre grahītṛbhyām grahītṛbhyaḥ
Ablativegrahītuḥ grahītṛbhyām grahītṛbhyaḥ
Genitivegrahītuḥ grahītroḥ grahītṝṇām
Locativegrahītari grahītroḥ grahītṛṣu

Compound grahītṛ -

Adverb -grahītṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria