Declension table of grahīṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | grahīṣyat | grahīṣyantī grahīṣyatī | grahīṣyanti |
Vocative | grahīṣyat | grahīṣyantī grahīṣyatī | grahīṣyanti |
Accusative | grahīṣyat | grahīṣyantī grahīṣyatī | grahīṣyanti |
Instrumental | grahīṣyatā | grahīṣyadbhyām | grahīṣyadbhiḥ |
Dative | grahīṣyate | grahīṣyadbhyām | grahīṣyadbhyaḥ |
Ablative | grahīṣyataḥ | grahīṣyadbhyām | grahīṣyadbhyaḥ |
Genitive | grahīṣyataḥ | grahīṣyatoḥ | grahīṣyatām |
Locative | grahīṣyati | grahīṣyatoḥ | grahīṣyatsu |