Declension table of ?grahīṣyat

Deva

MasculineSingularDualPlural
Nominativegrahīṣyan grahīṣyantau grahīṣyantaḥ
Vocativegrahīṣyan grahīṣyantau grahīṣyantaḥ
Accusativegrahīṣyantam grahīṣyantau grahīṣyataḥ
Instrumentalgrahīṣyatā grahīṣyadbhyām grahīṣyadbhiḥ
Dativegrahīṣyate grahīṣyadbhyām grahīṣyadbhyaḥ
Ablativegrahīṣyataḥ grahīṣyadbhyām grahīṣyadbhyaḥ
Genitivegrahīṣyataḥ grahīṣyatoḥ grahīṣyatām
Locativegrahīṣyati grahīṣyatoḥ grahīṣyatsu

Compound grahīṣyat -

Adverb -grahīṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria