Declension table of grahīṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | grahīṣyantī | grahīṣyantyau | grahīṣyantyaḥ |
Vocative | grahīṣyanti | grahīṣyantyau | grahīṣyantyaḥ |
Accusative | grahīṣyantīm | grahīṣyantyau | grahīṣyantīḥ |
Instrumental | grahīṣyantyā | grahīṣyantībhyām | grahīṣyantībhiḥ |
Dative | grahīṣyantyai | grahīṣyantībhyām | grahīṣyantībhyaḥ |
Ablative | grahīṣyantyāḥ | grahīṣyantībhyām | grahīṣyantībhyaḥ |
Genitive | grahīṣyantyāḥ | grahīṣyantyoḥ | grahīṣyantīnām |
Locative | grahīṣyantyām | grahīṣyantyoḥ | grahīṣyantīṣu |