Declension table of ?grahīṣyantī

Deva

FeminineSingularDualPlural
Nominativegrahīṣyantī grahīṣyantyau grahīṣyantyaḥ
Vocativegrahīṣyanti grahīṣyantyau grahīṣyantyaḥ
Accusativegrahīṣyantīm grahīṣyantyau grahīṣyantīḥ
Instrumentalgrahīṣyantyā grahīṣyantībhyām grahīṣyantībhiḥ
Dativegrahīṣyantyai grahīṣyantībhyām grahīṣyantībhyaḥ
Ablativegrahīṣyantyāḥ grahīṣyantībhyām grahīṣyantībhyaḥ
Genitivegrahīṣyantyāḥ grahīṣyantyoḥ grahīṣyantīnām
Locativegrahīṣyantyām grahīṣyantyoḥ grahīṣyantīṣu

Compound grahīṣyanti - grahīṣyantī -

Adverb -grahīṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria