Declension table of grahīṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | grahīṣyamāṇā | grahīṣyamāṇe | grahīṣyamāṇāḥ |
Vocative | grahīṣyamāṇe | grahīṣyamāṇe | grahīṣyamāṇāḥ |
Accusative | grahīṣyamāṇām | grahīṣyamāṇe | grahīṣyamāṇāḥ |
Instrumental | grahīṣyamāṇayā | grahīṣyamāṇābhyām | grahīṣyamāṇābhiḥ |
Dative | grahīṣyamāṇāyai | grahīṣyamāṇābhyām | grahīṣyamāṇābhyaḥ |
Ablative | grahīṣyamāṇāyāḥ | grahīṣyamāṇābhyām | grahīṣyamāṇābhyaḥ |
Genitive | grahīṣyamāṇāyāḥ | grahīṣyamāṇayoḥ | grahīṣyamāṇānām |
Locative | grahīṣyamāṇāyām | grahīṣyamāṇayoḥ | grahīṣyamāṇāsu |