Declension table of ?grahīṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegrahīṣyamāṇā grahīṣyamāṇe grahīṣyamāṇāḥ
Vocativegrahīṣyamāṇe grahīṣyamāṇe grahīṣyamāṇāḥ
Accusativegrahīṣyamāṇām grahīṣyamāṇe grahīṣyamāṇāḥ
Instrumentalgrahīṣyamāṇayā grahīṣyamāṇābhyām grahīṣyamāṇābhiḥ
Dativegrahīṣyamāṇāyai grahīṣyamāṇābhyām grahīṣyamāṇābhyaḥ
Ablativegrahīṣyamāṇāyāḥ grahīṣyamāṇābhyām grahīṣyamāṇābhyaḥ
Genitivegrahīṣyamāṇāyāḥ grahīṣyamāṇayoḥ grahīṣyamāṇānām
Locativegrahīṣyamāṇāyām grahīṣyamāṇayoḥ grahīṣyamāṇāsu

Adverb -grahīṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria