Declension table of ?grahīṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegrahīṣyamāṇam grahīṣyamāṇe grahīṣyamāṇāni
Vocativegrahīṣyamāṇa grahīṣyamāṇe grahīṣyamāṇāni
Accusativegrahīṣyamāṇam grahīṣyamāṇe grahīṣyamāṇāni
Instrumentalgrahīṣyamāṇena grahīṣyamāṇābhyām grahīṣyamāṇaiḥ
Dativegrahīṣyamāṇāya grahīṣyamāṇābhyām grahīṣyamāṇebhyaḥ
Ablativegrahīṣyamāṇāt grahīṣyamāṇābhyām grahīṣyamāṇebhyaḥ
Genitivegrahīṣyamāṇasya grahīṣyamāṇayoḥ grahīṣyamāṇānām
Locativegrahīṣyamāṇe grahīṣyamāṇayoḥ grahīṣyamāṇeṣu

Compound grahīṣyamāṇa -

Adverb -grahīṣyamāṇam -grahīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria