Declension table of grahīṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | grahīṣyamāṇam | grahīṣyamāṇe | grahīṣyamāṇāni |
Vocative | grahīṣyamāṇa | grahīṣyamāṇe | grahīṣyamāṇāni |
Accusative | grahīṣyamāṇam | grahīṣyamāṇe | grahīṣyamāṇāni |
Instrumental | grahīṣyamāṇena | grahīṣyamāṇābhyām | grahīṣyamāṇaiḥ |
Dative | grahīṣyamāṇāya | grahīṣyamāṇābhyām | grahīṣyamāṇebhyaḥ |
Ablative | grahīṣyamāṇāt | grahīṣyamāṇābhyām | grahīṣyamāṇebhyaḥ |
Genitive | grahīṣyamāṇasya | grahīṣyamāṇayoḥ | grahīṣyamāṇānām |
Locative | grahīṣyamāṇe | grahīṣyamāṇayoḥ | grahīṣyamāṇeṣu |