Declension table of ?grahīṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegrahīṣyamāṇaḥ grahīṣyamāṇau grahīṣyamāṇāḥ
Vocativegrahīṣyamāṇa grahīṣyamāṇau grahīṣyamāṇāḥ
Accusativegrahīṣyamāṇam grahīṣyamāṇau grahīṣyamāṇān
Instrumentalgrahīṣyamāṇena grahīṣyamāṇābhyām grahīṣyamāṇaiḥ grahīṣyamāṇebhiḥ
Dativegrahīṣyamāṇāya grahīṣyamāṇābhyām grahīṣyamāṇebhyaḥ
Ablativegrahīṣyamāṇāt grahīṣyamāṇābhyām grahīṣyamāṇebhyaḥ
Genitivegrahīṣyamāṇasya grahīṣyamāṇayoḥ grahīṣyamāṇānām
Locativegrahīṣyamāṇe grahīṣyamāṇayoḥ grahīṣyamāṇeṣu

Compound grahīṣyamāṇa -

Adverb -grahīṣyamāṇam -grahīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria