Declension table of grahīṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | grahīṣyamāṇaḥ | grahīṣyamāṇau | grahīṣyamāṇāḥ |
Vocative | grahīṣyamāṇa | grahīṣyamāṇau | grahīṣyamāṇāḥ |
Accusative | grahīṣyamāṇam | grahīṣyamāṇau | grahīṣyamāṇān |
Instrumental | grahīṣyamāṇena | grahīṣyamāṇābhyām | grahīṣyamāṇaiḥ |
Dative | grahīṣyamāṇāya | grahīṣyamāṇābhyām | grahīṣyamāṇebhyaḥ |
Ablative | grahīṣyamāṇāt | grahīṣyamāṇābhyām | grahīṣyamāṇebhyaḥ |
Genitive | grahīṣyamāṇasya | grahīṣyamāṇayoḥ | grahīṣyamāṇānām |
Locative | grahīṣyamāṇe | grahīṣyamāṇayoḥ | grahīṣyamāṇeṣu |