Declension table of ?grahayuti

Deva

FeminineSingularDualPlural
Nominativegrahayutiḥ grahayutī grahayutayaḥ
Vocativegrahayute grahayutī grahayutayaḥ
Accusativegrahayutim grahayutī grahayutīḥ
Instrumentalgrahayutyā grahayutibhyām grahayutibhiḥ
Dativegrahayutyai grahayutaye grahayutibhyām grahayutibhyaḥ
Ablativegrahayutyāḥ grahayuteḥ grahayutibhyām grahayutibhyaḥ
Genitivegrahayutyāḥ grahayuteḥ grahayutyoḥ grahayutīnām
Locativegrahayutyām grahayutau grahayutyoḥ grahayutiṣu

Compound grahayuti -

Adverb -grahayuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria