Declension table of grahavarman

Deva

MasculineSingularDualPlural
Nominativegrahavarmā grahavarmāṇau grahavarmāṇaḥ
Vocativegrahavarman grahavarmāṇau grahavarmāṇaḥ
Accusativegrahavarmāṇam grahavarmāṇau grahavarmaṇaḥ
Instrumentalgrahavarmaṇā grahavarmabhyām grahavarmabhiḥ
Dativegrahavarmaṇe grahavarmabhyām grahavarmabhyaḥ
Ablativegrahavarmaṇaḥ grahavarmabhyām grahavarmabhyaḥ
Genitivegrahavarmaṇaḥ grahavarmaṇoḥ grahavarmaṇām
Locativegrahavarmaṇi grahavarmaṇoḥ grahavarmasu

Compound grahavarma -

Adverb -grahavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria