सुबन्तावली ?ग्रहतिलक

Roma

पुमान्एकद्विबहु
प्रथमाग्रहतिलकः ग्रहतिलकौ ग्रहतिलकाः
सम्बोधनम्ग्रहतिलक ग्रहतिलकौ ग्रहतिलकाः
द्वितीयाग्रहतिलकम् ग्रहतिलकौ ग्रहतिलकान्
तृतीयाग्रहतिलकेन ग्रहतिलकाभ्याम् ग्रहतिलकैः ग्रहतिलकेभिः
चतुर्थीग्रहतिलकाय ग्रहतिलकाभ्याम् ग्रहतिलकेभ्यः
पञ्चमीग्रहतिलकात् ग्रहतिलकाभ्याम् ग्रहतिलकेभ्यः
षष्ठीग्रहतिलकस्य ग्रहतिलकयोः ग्रहतिलकानाम्
सप्तमीग्रहतिलके ग्रहतिलकयोः ग्रहतिलकेषु

समास ग्रहतिलक

अव्यय ॰ग्रहतिलकम् ॰ग्रहतिलकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria