सुबन्तावली ?ग्रहनिग्रह

Roma

पुमान्एकद्विबहु
प्रथमाग्रहनिग्रहः ग्रहनिग्रहौ ग्रहनिग्रहाः
सम्बोधनम्ग्रहनिग्रह ग्रहनिग्रहौ ग्रहनिग्रहाः
द्वितीयाग्रहनिग्रहम् ग्रहनिग्रहौ ग्रहनिग्रहान्
तृतीयाग्रहनिग्रहेण ग्रहनिग्रहाभ्याम् ग्रहनिग्रहैः ग्रहनिग्रहेभिः
चतुर्थीग्रहनिग्रहाय ग्रहनिग्रहाभ्याम् ग्रहनिग्रहेभ्यः
पञ्चमीग्रहनिग्रहात् ग्रहनिग्रहाभ्याम् ग्रहनिग्रहेभ्यः
षष्ठीग्रहनिग्रहस्य ग्रहनिग्रहयोः ग्रहनिग्रहाणाम्
सप्तमीग्रहनिग्रहे ग्रहनिग्रहयोः ग्रहनिग्रहेषु

समास ग्रहनिग्रह

अव्यय ॰ग्रहनिग्रहम् ॰ग्रहनिग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria