सुबन्तावली ?ग्रहनाशन

Roma

पुमान्एकद्विबहु
प्रथमाग्रहनाशनः ग्रहनाशनौ ग्रहनाशनाः
सम्बोधनम्ग्रहनाशन ग्रहनाशनौ ग्रहनाशनाः
द्वितीयाग्रहनाशनम् ग्रहनाशनौ ग्रहनाशनान्
तृतीयाग्रहनाशनेन ग्रहनाशनाभ्याम् ग्रहनाशनैः ग्रहनाशनेभिः
चतुर्थीग्रहनाशनाय ग्रहनाशनाभ्याम् ग्रहनाशनेभ्यः
पञ्चमीग्रहनाशनात् ग्रहनाशनाभ्याम् ग्रहनाशनेभ्यः
षष्ठीग्रहनाशनस्य ग्रहनाशनयोः ग्रहनाशनानाम्
सप्तमीग्रहनाशने ग्रहनाशनयोः ग्रहनाशनेषु

समास ग्रहनाशन

अव्यय ॰ग्रहनाशनम् ॰ग्रहनाशनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria