सुबन्तावली ?ग्रहकल्लोल

Roma

पुमान्एकद्विबहु
प्रथमाग्रहकल्लोलः ग्रहकल्लोलौ ग्रहकल्लोलाः
सम्बोधनम्ग्रहकल्लोल ग्रहकल्लोलौ ग्रहकल्लोलाः
द्वितीयाग्रहकल्लोलम् ग्रहकल्लोलौ ग्रहकल्लोलान्
तृतीयाग्रहकल्लोलेन ग्रहकल्लोलाभ्याम् ग्रहकल्लोलैः ग्रहकल्लोलेभिः
चतुर्थीग्रहकल्लोलाय ग्रहकल्लोलाभ्याम् ग्रहकल्लोलेभ्यः
पञ्चमीग्रहकल्लोलात् ग्रहकल्लोलाभ्याम् ग्रहकल्लोलेभ्यः
षष्ठीग्रहकल्लोलस्य ग्रहकल्लोलयोः ग्रहकल्लोलानाम्
सप्तमीग्रहकल्लोले ग्रहकल्लोलयोः ग्रहकल्लोलेषु

समास ग्रहकल्लोल

अव्यय ॰ग्रहकल्लोलम् ॰ग्रहकल्लोलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria