सुबन्तावली ?ग्रहचरितविद्

Roma

पुमान्एकद्विबहु
प्रथमाग्रहचरितवित् ग्रहचरितविदौ ग्रहचरितविदः
सम्बोधनम्ग्रहचरितवित् ग्रहचरितविदौ ग्रहचरितविदः
द्वितीयाग्रहचरितविदम् ग्रहचरितविदौ ग्रहचरितविदः
तृतीयाग्रहचरितविदा ग्रहचरितविद्भ्याम् ग्रहचरितविद्भिः
चतुर्थीग्रहचरितविदे ग्रहचरितविद्भ्याम् ग्रहचरितविद्भ्यः
पञ्चमीग्रहचरितविदः ग्रहचरितविद्भ्याम् ग्रहचरितविद्भ्यः
षष्ठीग्रहचरितविदः ग्रहचरितविदोः ग्रहचरितविदाम्
सप्तमीग्रहचरितविदि ग्रहचरितविदोः ग्रहचरितवित्सु

समास ग्रहचरितवित्

अव्यय ॰ग्रहचरितवित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria