Declension table of grahaṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | grahaṇīyam | grahaṇīye | grahaṇīyāni |
Vocative | grahaṇīya | grahaṇīye | grahaṇīyāni |
Accusative | grahaṇīyam | grahaṇīye | grahaṇīyāni |
Instrumental | grahaṇīyena | grahaṇīyābhyām | grahaṇīyaiḥ |
Dative | grahaṇīyāya | grahaṇīyābhyām | grahaṇīyebhyaḥ |
Ablative | grahaṇīyāt | grahaṇīyābhyām | grahaṇīyebhyaḥ |
Genitive | grahaṇīyasya | grahaṇīyayoḥ | grahaṇīyānām |
Locative | grahaṇīye | grahaṇīyayoḥ | grahaṇīyeṣu |