Declension table of grāvarohaka

Deva

NeuterSingularDualPlural
Nominativegrāvarohakam grāvarohake grāvarohakāṇi
Vocativegrāvarohaka grāvarohake grāvarohakāṇi
Accusativegrāvarohakam grāvarohake grāvarohakāṇi
Instrumentalgrāvarohakeṇa grāvarohakābhyām grāvarohakaiḥ
Dativegrāvarohakāya grāvarohakābhyām grāvarohakebhyaḥ
Ablativegrāvarohakāt grāvarohakābhyām grāvarohakebhyaḥ
Genitivegrāvarohakasya grāvarohakayoḥ grāvarohakāṇām
Locativegrāvarohake grāvarohakayoḥ grāvarohakeṣu

Compound grāvarohaka -

Adverb -grāvarohakam -grāvarohakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria