Declension table of ?grāthya

Deva

NeuterSingularDualPlural
Nominativegrāthyam grāthye grāthyāni
Vocativegrāthya grāthye grāthyāni
Accusativegrāthyam grāthye grāthyāni
Instrumentalgrāthyena grāthyābhyām grāthyaiḥ
Dativegrāthyāya grāthyābhyām grāthyebhyaḥ
Ablativegrāthyāt grāthyābhyām grāthyebhyaḥ
Genitivegrāthyasya grāthyayoḥ grāthyānām
Locativegrāthye grāthyayoḥ grāthyeṣu

Compound grāthya -

Adverb -grāthyam -grāthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria