Declension table of grāsatṛpti

Deva

FeminineSingularDualPlural
Nominativegrāsatṛptiḥ grāsatṛptī grāsatṛptayaḥ
Vocativegrāsatṛpte grāsatṛptī grāsatṛptayaḥ
Accusativegrāsatṛptim grāsatṛptī grāsatṛptīḥ
Instrumentalgrāsatṛptyā grāsatṛptibhyām grāsatṛptibhiḥ
Dativegrāsatṛptyai grāsatṛptaye grāsatṛptibhyām grāsatṛptibhyaḥ
Ablativegrāsatṛptyāḥ grāsatṛpteḥ grāsatṛptibhyām grāsatṛptibhyaḥ
Genitivegrāsatṛptyāḥ grāsatṛpteḥ grāsatṛptyoḥ grāsatṛptīnām
Locativegrāsatṛptyām grāsatṛptau grāsatṛptyoḥ grāsatṛptiṣu

Compound grāsatṛpti -

Adverb -grāsatṛpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria