सुबन्तावली ?ग्राम्यकुक्कुट

Roma

पुमान्एकद्विबहु
प्रथमाग्राम्यकुक्कुटः ग्राम्यकुक्कुटौ ग्राम्यकुक्कुटाः
सम्बोधनम्ग्राम्यकुक्कुट ग्राम्यकुक्कुटौ ग्राम्यकुक्कुटाः
द्वितीयाग्राम्यकुक्कुटम् ग्राम्यकुक्कुटौ ग्राम्यकुक्कुटान्
तृतीयाग्राम्यकुक्कुटेन ग्राम्यकुक्कुटाभ्याम् ग्राम्यकुक्कुटैः ग्राम्यकुक्कुटेभिः
चतुर्थीग्राम्यकुक्कुटाय ग्राम्यकुक्कुटाभ्याम् ग्राम्यकुक्कुटेभ्यः
पञ्चमीग्राम्यकुक्कुटात् ग्राम्यकुक्कुटाभ्याम् ग्राम्यकुक्कुटेभ्यः
षष्ठीग्राम्यकुक्कुटस्य ग्राम्यकुक्कुटयोः ग्राम्यकुक्कुटानाम्
सप्तमीग्राम्यकुक्कुटे ग्राम्यकुक्कुटयोः ग्राम्यकुक्कुटेषु

समास ग्राम्यकुक्कुट

अव्यय ॰ग्राम्यकुक्कुटम् ॰ग्राम्यकुक्कुटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria