सुबन्तावली ?ग्राम्यगज

Roma

पुमान्एकद्विबहु
प्रथमाग्राम्यगजः ग्राम्यगजौ ग्राम्यगजाः
सम्बोधनम्ग्राम्यगज ग्राम्यगजौ ग्राम्यगजाः
द्वितीयाग्राम्यगजम् ग्राम्यगजौ ग्राम्यगजान्
तृतीयाग्राम्यगजेन ग्राम्यगजाभ्याम् ग्राम्यगजैः ग्राम्यगजेभिः
चतुर्थीग्राम्यगजाय ग्राम्यगजाभ्याम् ग्राम्यगजेभ्यः
पञ्चमीग्राम्यगजात् ग्राम्यगजाभ्याम् ग्राम्यगजेभ्यः
षष्ठीग्राम्यगजस्य ग्राम्यगजयोः ग्राम्यगजानाम्
सप्तमीग्राम्यगजे ग्राम्यगजयोः ग्राम्यगजेषु

समास ग्राम्यगज

अव्यय ॰ग्राम्यगजम् ॰ग्राम्यगजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria