Declension table of ?grāmyadharmiṇī

Deva

FeminineSingularDualPlural
Nominativegrāmyadharmiṇī grāmyadharmiṇyau grāmyadharmiṇyaḥ
Vocativegrāmyadharmiṇi grāmyadharmiṇyau grāmyadharmiṇyaḥ
Accusativegrāmyadharmiṇīm grāmyadharmiṇyau grāmyadharmiṇīḥ
Instrumentalgrāmyadharmiṇyā grāmyadharmiṇībhyām grāmyadharmiṇībhiḥ
Dativegrāmyadharmiṇyai grāmyadharmiṇībhyām grāmyadharmiṇībhyaḥ
Ablativegrāmyadharmiṇyāḥ grāmyadharmiṇībhyām grāmyadharmiṇībhyaḥ
Genitivegrāmyadharmiṇyāḥ grāmyadharmiṇyoḥ grāmyadharmiṇīnām
Locativegrāmyadharmiṇyām grāmyadharmiṇyoḥ grāmyadharmiṇīṣu

Compound grāmyadharmiṇi - grāmyadharmiṇī -

Adverb -grāmyadharmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria