Declension table of grāmyadharma

Deva

MasculineSingularDualPlural
Nominativegrāmyadharmaḥ grāmyadharmau grāmyadharmāḥ
Vocativegrāmyadharma grāmyadharmau grāmyadharmāḥ
Accusativegrāmyadharmam grāmyadharmau grāmyadharmān
Instrumentalgrāmyadharmeṇa grāmyadharmābhyām grāmyadharmaiḥ grāmyadharmebhiḥ
Dativegrāmyadharmāya grāmyadharmābhyām grāmyadharmebhyaḥ
Ablativegrāmyadharmāt grāmyadharmābhyām grāmyadharmebhyaḥ
Genitivegrāmyadharmasya grāmyadharmayoḥ grāmyadharmāṇām
Locativegrāmyadharme grāmyadharmayoḥ grāmyadharmeṣu

Compound grāmyadharma -

Adverb -grāmyadharmam -grāmyadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria