Declension table of grāmya

Deva

MasculineSingularDualPlural
Nominativegrāmyaḥ grāmyau grāmyāḥ
Vocativegrāmya grāmyau grāmyāḥ
Accusativegrāmyam grāmyau grāmyān
Instrumentalgrāmyeṇa grāmyābhyām grāmyaiḥ grāmyebhiḥ
Dativegrāmyāya grāmyābhyām grāmyebhyaḥ
Ablativegrāmyāt grāmyābhyām grāmyebhyaḥ
Genitivegrāmyasya grāmyayoḥ grāmyāṇām
Locativegrāmye grāmyayoḥ grāmyeṣu

Compound grāmya -

Adverb -grāmyam -grāmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria