सुबन्तावली ?ग्रामिपुत्र

Roma

पुमान्एकद्विबहु
प्रथमाग्रामिपुत्रः ग्रामिपुत्रौ ग्रामिपुत्राः
सम्बोधनम्ग्रामिपुत्र ग्रामिपुत्रौ ग्रामिपुत्राः
द्वितीयाग्रामिपुत्रम् ग्रामिपुत्रौ ग्रामिपुत्रान्
तृतीयाग्रामिपुत्रेण ग्रामिपुत्राभ्याम् ग्रामिपुत्रैः ग्रामिपुत्रेभिः
चतुर्थीग्रामिपुत्राय ग्रामिपुत्राभ्याम् ग्रामिपुत्रेभ्यः
पञ्चमीग्रामिपुत्रात् ग्रामिपुत्राभ्याम् ग्रामिपुत्रेभ्यः
षष्ठीग्रामिपुत्रस्य ग्रामिपुत्रयोः ग्रामिपुत्राणाम्
सप्तमीग्रामिपुत्रे ग्रामिपुत्रयोः ग्रामिपुत्रेषु

समास ग्रामिपुत्र

अव्यय ॰ग्रामिपुत्रम् ॰ग्रामिपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria