Declension table of grāmika

Deva

MasculineSingularDualPlural
Nominativegrāmikaḥ grāmikau grāmikāḥ
Vocativegrāmika grāmikau grāmikāḥ
Accusativegrāmikam grāmikau grāmikān
Instrumentalgrāmikeṇa grāmikābhyām grāmikaiḥ grāmikebhiḥ
Dativegrāmikāya grāmikābhyām grāmikebhyaḥ
Ablativegrāmikāt grāmikābhyām grāmikebhyaḥ
Genitivegrāmikasya grāmikayoḥ grāmikāṇām
Locativegrāmike grāmikayoḥ grāmikeṣu

Compound grāmika -

Adverb -grāmikam -grāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria