Declension table of ?grāmīṇī

Deva

FeminineSingularDualPlural
Nominativegrāmīṇī grāmīṇyau grāmīṇyaḥ
Vocativegrāmīṇi grāmīṇyau grāmīṇyaḥ
Accusativegrāmīṇīm grāmīṇyau grāmīṇīḥ
Instrumentalgrāmīṇyā grāmīṇībhyām grāmīṇībhiḥ
Dativegrāmīṇyai grāmīṇībhyām grāmīṇībhyaḥ
Ablativegrāmīṇyāḥ grāmīṇībhyām grāmīṇībhyaḥ
Genitivegrāmīṇyāḥ grāmīṇyoḥ grāmīṇīnām
Locativegrāmīṇyām grāmīṇyoḥ grāmīṇīṣu

Compound grāmīṇi - grāmīṇī -

Adverb -grāmīṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria