Declension table of ?grāmiṇī

Deva

FeminineSingularDualPlural
Nominativegrāmiṇī grāmiṇyau grāmiṇyaḥ
Vocativegrāmiṇi grāmiṇyau grāmiṇyaḥ
Accusativegrāmiṇīm grāmiṇyau grāmiṇīḥ
Instrumentalgrāmiṇyā grāmiṇībhyām grāmiṇībhiḥ
Dativegrāmiṇyai grāmiṇībhyām grāmiṇībhyaḥ
Ablativegrāmiṇyāḥ grāmiṇībhyām grāmiṇībhyaḥ
Genitivegrāmiṇyāḥ grāmiṇyoḥ grāmiṇīnām
Locativegrāmiṇyām grāmiṇyoḥ grāmiṇīṣu

Compound grāmiṇi - grāmiṇī -

Adverb -grāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria