सुबन्तावली ?ग्रामवास्तव्य

Roma

पुमान्एकद्विबहु
प्रथमाग्रामवास्तव्यः ग्रामवास्तव्यौ ग्रामवास्तव्याः
सम्बोधनम्ग्रामवास्तव्य ग्रामवास्तव्यौ ग्रामवास्तव्याः
द्वितीयाग्रामवास्तव्यम् ग्रामवास्तव्यौ ग्रामवास्तव्यान्
तृतीयाग्रामवास्तव्येन ग्रामवास्तव्याभ्याम् ग्रामवास्तव्यैः ग्रामवास्तव्येभिः
चतुर्थीग्रामवास्तव्याय ग्रामवास्तव्याभ्याम् ग्रामवास्तव्येभ्यः
पञ्चमीग्रामवास्तव्यात् ग्रामवास्तव्याभ्याम् ग्रामवास्तव्येभ्यः
षष्ठीग्रामवास्तव्यस्य ग्रामवास्तव्ययोः ग्रामवास्तव्यानाम्
सप्तमीग्रामवास्तव्ये ग्रामवास्तव्ययोः ग्रामवास्तव्येषु

समास ग्रामवास्तव्य

अव्यय ॰ग्रामवास्तव्यम् ॰ग्रामवास्तव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria