सुबन्तावली ?ग्रामसङ्कर

Roma

पुमान्एकद्विबहु
प्रथमाग्रामसङ्करः ग्रामसङ्करौ ग्रामसङ्कराः
सम्बोधनम्ग्रामसङ्कर ग्रामसङ्करौ ग्रामसङ्कराः
द्वितीयाग्रामसङ्करम् ग्रामसङ्करौ ग्रामसङ्करान्
तृतीयाग्रामसङ्करेण ग्रामसङ्कराभ्याम् ग्रामसङ्करैः ग्रामसङ्करेभिः
चतुर्थीग्रामसङ्कराय ग्रामसङ्कराभ्याम् ग्रामसङ्करेभ्यः
पञ्चमीग्रामसङ्करात् ग्रामसङ्कराभ्याम् ग्रामसङ्करेभ्यः
षष्ठीग्रामसङ्करस्य ग्रामसङ्करयोः ग्रामसङ्कराणाम्
सप्तमीग्रामसङ्करे ग्रामसङ्करयोः ग्रामसङ्करेषु

समास ग्रामसङ्कर

अव्यय ॰ग्रामसङ्करम् ॰ग्रामसङ्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria