सुबन्तावली ?ग्रामरजक

Roma

पुमान्एकद्विबहु
प्रथमाग्रामरजकः ग्रामरजकौ ग्रामरजकाः
सम्बोधनम्ग्रामरजक ग्रामरजकौ ग्रामरजकाः
द्वितीयाग्रामरजकम् ग्रामरजकौ ग्रामरजकान्
तृतीयाग्रामरजकेन ग्रामरजकाभ्याम् ग्रामरजकैः ग्रामरजकेभिः
चतुर्थीग्रामरजकाय ग्रामरजकाभ्याम् ग्रामरजकेभ्यः
पञ्चमीग्रामरजकात् ग्रामरजकाभ्याम् ग्रामरजकेभ्यः
षष्ठीग्रामरजकस्य ग्रामरजकयोः ग्रामरजकानाम्
सप्तमीग्रामरजके ग्रामरजकयोः ग्रामरजकेषु

समास ग्रामरजक

अव्यय ॰ग्रामरजकम् ॰ग्रामरजकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria