सुबन्तावली ?ग्रामप्रेष्य

Roma

पुमान्एकद्विबहु
प्रथमाग्रामप्रेष्यः ग्रामप्रेष्यौ ग्रामप्रेष्याः
सम्बोधनम्ग्रामप्रेष्य ग्रामप्रेष्यौ ग्रामप्रेष्याः
द्वितीयाग्रामप्रेष्यम् ग्रामप्रेष्यौ ग्रामप्रेष्यान्
तृतीयाग्रामप्रेष्येण ग्रामप्रेष्याभ्याम् ग्रामप्रेष्यैः ग्रामप्रेष्येभिः
चतुर्थीग्रामप्रेष्याय ग्रामप्रेष्याभ्याम् ग्रामप्रेष्येभ्यः
पञ्चमीग्रामप्रेष्यात् ग्रामप्रेष्याभ्याम् ग्रामप्रेष्येभ्यः
षष्ठीग्रामप्रेष्यस्य ग्रामप्रेष्ययोः ग्रामप्रेष्याणाम्
सप्तमीग्रामप्रेष्ये ग्रामप्रेष्ययोः ग्रामप्रेष्येषु

समास ग्रामप्रेष्य

अव्यय ॰ग्रामप्रेष्यम् ॰ग्रामप्रेष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria