सुबन्तावली ?ग्रामकुक्कुट

Roma

पुमान्एकद्विबहु
प्रथमाग्रामकुक्कुटः ग्रामकुक्कुटौ ग्रामकुक्कुटाः
सम्बोधनम्ग्रामकुक्कुट ग्रामकुक्कुटौ ग्रामकुक्कुटाः
द्वितीयाग्रामकुक्कुटम् ग्रामकुक्कुटौ ग्रामकुक्कुटान्
तृतीयाग्रामकुक्कुटेन ग्रामकुक्कुटाभ्याम् ग्रामकुक्कुटैः ग्रामकुक्कुटेभिः
चतुर्थीग्रामकुक्कुटाय ग्रामकुक्कुटाभ्याम् ग्रामकुक्कुटेभ्यः
पञ्चमीग्रामकुक्कुटात् ग्रामकुक्कुटाभ्याम् ग्रामकुक्कुटेभ्यः
षष्ठीग्रामकुक्कुटस्य ग्रामकुक्कुटयोः ग्रामकुक्कुटानाम्
सप्तमीग्रामकुक्कुटे ग्रामकुक्कुटयोः ग्रामकुक्कुटेषु

समास ग्रामकुक्कुट

अव्यय ॰ग्रामकुक्कुटम् ॰ग्रामकुक्कुटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria