Declension table of grāmacaṭikā

Deva

FeminineSingularDualPlural
Nominativegrāmacaṭikā grāmacaṭike grāmacaṭikāḥ
Vocativegrāmacaṭike grāmacaṭike grāmacaṭikāḥ
Accusativegrāmacaṭikām grāmacaṭike grāmacaṭikāḥ
Instrumentalgrāmacaṭikayā grāmacaṭikābhyām grāmacaṭikābhiḥ
Dativegrāmacaṭikāyai grāmacaṭikābhyām grāmacaṭikābhyaḥ
Ablativegrāmacaṭikāyāḥ grāmacaṭikābhyām grāmacaṭikābhyaḥ
Genitivegrāmacaṭikāyāḥ grāmacaṭikayoḥ grāmacaṭikānām
Locativegrāmacaṭikāyām grāmacaṭikayoḥ grāmacaṭikāsu

Adverb -grāmacaṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria