Declension table of grāmacaṭaka

Deva

MasculineSingularDualPlural
Nominativegrāmacaṭakaḥ grāmacaṭakau grāmacaṭakāḥ
Vocativegrāmacaṭaka grāmacaṭakau grāmacaṭakāḥ
Accusativegrāmacaṭakam grāmacaṭakau grāmacaṭakān
Instrumentalgrāmacaṭakena grāmacaṭakābhyām grāmacaṭakaiḥ grāmacaṭakebhiḥ
Dativegrāmacaṭakāya grāmacaṭakābhyām grāmacaṭakebhyaḥ
Ablativegrāmacaṭakāt grāmacaṭakābhyām grāmacaṭakebhyaḥ
Genitivegrāmacaṭakasya grāmacaṭakayoḥ grāmacaṭakānām
Locativegrāmacaṭake grāmacaṭakayoḥ grāmacaṭakeṣu

Compound grāmacaṭaka -

Adverb -grāmacaṭakam -grāmacaṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria