Declension table of ?grāmabāhyā

Deva

FeminineSingularDualPlural
Nominativegrāmabāhyā grāmabāhye grāmabāhyāḥ
Vocativegrāmabāhye grāmabāhye grāmabāhyāḥ
Accusativegrāmabāhyām grāmabāhye grāmabāhyāḥ
Instrumentalgrāmabāhyayā grāmabāhyābhyām grāmabāhyābhiḥ
Dativegrāmabāhyāyai grāmabāhyābhyām grāmabāhyābhyaḥ
Ablativegrāmabāhyāyāḥ grāmabāhyābhyām grāmabāhyābhyaḥ
Genitivegrāmabāhyāyāḥ grāmabāhyayoḥ grāmabāhyāṇām
Locativegrāmabāhyāyām grāmabāhyayoḥ grāmabāhyāsu

Adverb -grāmabāhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria